
विगतेषु पञ्चाशत (५०) वर्षेषु इफको भारतीय कृषकाणां जीवनं परिवर्तयितुं विश्रामहीनं कार्यं कृतमस्ति। ते च अस्माकं अस्तित्वास्या कारणभूताः सन्ति। तेषां समृद्धिः ही अस्माकं जीवनस्य लक्ष्यं सन्ति। अस्माकं एकैकं निर्णयं संकल्पम् एव पदानि केवलं एकमेव लक्ष्यं प्रति निर्देशितः भवति- कृषकाणां मुखोपरि हास्यम्।इदानीं इफको ५.५ कोटि अधिकं कृषकाणां सेवां करोति। ३६००० अधिकं सहकारी समीतिनां स्वसहकारी केंद्र माध्यमेन देशस्य कृषकाणां संलग्नत्वं अस्ति।
वर्षेषु इफको लक्षेषु कृशकेषु जीवनेषु तेषां सस्योत्पादकतया सह सामाजिक - आर्थिकश्च स्थितिः सुधाराम कारयितुं सहायतां कृत्वा परिवर्तितम्। अस्माकं अभिलेखागारेषु केषांचित कथाः।
महान्तं कथाः विचित्रैः कार्यैः आरम्भः भवन्ति। १९७५ तमे वर्षे एका नगरीय मध्यम आयु वर्गीया महिला रोहतकतः संभवतः १५ किलोमीटर दूरे एकस्मिन् लघु ग्रामे पूर्णकालीन व्यवसाय रूपेण कृषिः कर्तुं निश्चयः कृता।
ग्रामीणाः तस्याः रुचिं एका चलन्तीं प्रवृत्तिं मत्वा विनोदं कृतवन्तः। किन्तु सा तु दृढनिश्चया आसीत् तथा चसर्वेषाम् आश्चर्येण सा अग्रे आगता , तथा च सा कैलाशपंवार महोदया प्रत्येकस्मिन् वर्षे अभिलेखकृषिः- उत्पादनेन तस्य मंडलस्य मुख्यान् कृषकान् पृष्ठे विहाय अग्रे आगतवती , यैः तां प्रत्येकेषु पदेषु सहायतां कृता।

राजस्थानस्य तखतपुरा एवं गुरंडी ग्रामस्य कृषकाः प्रतिवर्षं असफलतानां सस्यानां कृते स्वभाग्याय प्रतिशापितं कुर्वन्ति। यदा भारतः हरितक्रांतिः अपश्यत् तदा इदं ग्रामं विगते युगे निवसन्ति। इफको तान् आश्रयं दत्त्वान् एवं परिवर्तनस्य यात्रा आरब्धा।
ग्रामीणाः प्रथमं तेषां सहायतां स्वीकर्तुम् आशंकयन्ते। अतः इफको उदाहरण माध्यमेन नेतृत्वम कृतवान्। प्रदर्शन भू खण्डान् प्रस्थाप्य अन्ते ग्रामीणाः इफको परियोजनायां सम्मीलितवन्तः। अद्यत्वे ते आदर्शरूपाः ग्रामाः अयं कार्यं कुर्वन्ति।

अरुणकुमारः उन्नाव जनपदस्य बेहटा गोपी ग्रामे ४ एकर क्षेत्रे कृषीकार्यम् अकरोत्। सः सस्यैः सह अन्नं उड़दादीनां, तिलानां कृषिम करोति स्म। स्वस्य उत्पादं वर्धयितुम् ऐच्छत् ततः सः इफको संस्थया सह सम्बद्धो भवितुं निश्चयं कृतवान्। यत्र सः परामर्शम् अप्राप्नोत् एवं उन्नतबीजानि प्राप्तत्वान्। इफको संस्थायाः कर्मचारिणः नियमित रूपेण तस्य क्षेत्रस्य परिभ्रमणं कृतवन्तः एवं इफको संस्थायाः सुरक्षात्मकं उत्पादानां प्रयोगं कर्तुं परामर्शं प्राप्य उत्तमं एवं नैत्य निरीक्षणं अकुर्वन्। अनेन अरुणकुमारस्य आयवृद्धिः कर्तुं सहाय्यम अप्राप्नोत् तथा च सः अधिकम् उत्पादनं पोलीहाउस स्थापयितुम् अविचारयत्।

५ एकर उर्वरभूमिः आसीत् तथापि श्री भोलामहोदय केवलं अतिन्यूनं धनं लभते स्म। तत् २०००० प्रति एकर सदृशं। सः पारम्पारिक कृषिः पद्धत्या माध्यमेन उत्पादं वर्धयितुं क्षमः नासीत्, यदा इफको तस्य ग्रामाधिग्रहणं कृतवान् ततः तं गेंदा पुष्पाणि उत्पादयितुं परामर्शः दत्त्वान्। इफको संस्थायाः क्षेत्राधिकारी तं गुणवत्ता युक्तान् बीजान् बिन्दु सिञ्चन कीटं क्रेतुं सहायतां दत्त्वान्। इफको संस्थायाः उर्वरकाणां प्रयोगम् एवं समीचीन पोषणाय परामर्शं दत्तवंतः। पश्चात् सः अधिकाधिकं आयः वर्धयितुं क्षमः जातः। इदानीं सः १.५ लक्षाधिकमम् अर्जयति।

उर्वरभूमिः धारयन्तमपि असमस्य लाखनाबंधा ग्रामस्य जनाः नगरेषु अधिकम् अवसरं प्राप्त्यर्थं स्वग्रामं त्यक्तवन्तः। यदा किचन ग्रामीणाः इफको संस्थायाः सम्पर्कं कृतवन्तः तदा प्रायोगिक माध्यमेन १ हेक्टर क्षेत्रे कृषिम कर्तुं निर्णितवन्तः , ततः वनस्य परिवर्तितं कलिङ्गफलेषु परिवर्तन यात्रा प्रारब्धा।
प्रयोगात्मकस्य कलिङ्गस्य कृषेः सफलताया पश्चात् अपारम्परिकानां सस्यानां परिवर्तनं प्रस्तौतवन्तः। अस्य वन्यभूमेः उर्वर वंडरभूमौ परिववर्तने इफको संस्थायाः धन्यवादान् यच्छन्ति।
